Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um Regen zu machen
samutpatantu pranabhasveti varṣakāmo dvādaśarātram anuśuṣyet // (1) Par.?
sarvavrata upaśrāmyati // (2) Par.?
maruto yajate yathā varuṇaṃ juhoti // (3) Par.?
oṣadhīḥ saṃpātavatīḥ praveśyābhinyubjati // (4) Par.?
viplāvayeta // (5) Par.?
śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati // (6) Par.?
udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti // (7) Par.?
Um Vorteil, Gewinn in Gesch¦ften zu haben
ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta // (8) Par.?
japati // (9) Par.?
Um beim Wrfelspiel zu gewinnen
pūrvāsvaṣāḍhāsu gartaṃ khanati // (10) Par.?
uttarāsu saṃcinoti // (11) Par.?
ādevanaṃ saṃstīrya // (12) Par.?
udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati // (13) Par.?
Um Regen zu machen und Gewinn zu haben
ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām // (14) Par.?
Um Gewinn zu haben
uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate // (15) Par.?
snāto 'hatavasano niktvāhatam ācchādayati // (16) Par.?
dadāti // (17) Par.?
Um zu machen, dass Kuh und Kalb sich vertragen
yathā māṃsam iti vacanam // (18) Par.?
vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati // (19) Par.?
śiraḥkarṇam abhimantrayate // (20) Par.?
Um ein Pferd vor b￶sen Einflssen zu sichern und tchtig zu machen
vātaraṃhā iti snāte 'śve saṃpātān abhyatinayati // (21) Par.?
palāśe cūrṇeṣūttarān // (22) Par.?
ācamayati // (23) Par.?
āplāvayati // (24) Par.?
cūrṇair avakirati // (25) Par.?
trir ekayā ceti // (26) Par.?
Duration=0.036504983901978 secs.