Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um guten Erfolg bei einer Gesch¦ftsreise zu haben
bhadrād adhīti pravatsyann upadadhīta // (1) Par.?
japati // (2) Par.?
yānaṃ saṃprokṣya vimocayati // (3) Par.?
dravyaṃ saṃpātavad utthāpayati // (4) Par.?
nirmṛjyopayacchati // (5) Par.?
Um Eintracht zu bewirken
ubhā jigyathur ity ārdrapādābhyāṃ sāṃmanasyam // (6) Par.?
yānena pratyañcau grāmān pratipādya prayacchati // (7) Par.?
āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti // (8) Par.?
Um das Studium des Veda ersprie￟lich zu machen
ṛcaṃ sāmety anupravacanīyasya juhoti // (9) Par.?
yuktābhyāṃ tṛtīyām // (10) Par.?
ānumatīṃ caturthīm // (11) Par.?
samāvartanīyasamāpanīyayoścaiṣejyā // (12) Par.?
apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate // (13) Par.?
astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti // (14) Par.?
idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt // (15) Par.?
samidho 'bhyādadhyāt // (16) Par.?
idāvatsarāya parivatsarāya saṃvatsarāya prativedayāma enat / (17.1) Par.?
yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ / (17.2) Par.?
yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat / (17.3) Par.?
udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat / (17.4) Par.?
yad vratam atipede cittyā manasā hṛdā / (17.5) Par.?
ādityā rudrās tan mayi vasavaś ca samindhatām / (17.6) Par.?
vratāni vratapataya upākaromy agnaye / (17.7) Par.?
sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me / (17.8) Par.?
iti vratasamāpanīr ādadhāti // (17.9) Par.?
trirātram arasāśī snātavrataṃ carati // (18) Par.?
Um b￶se Merkmal einer Frau zunichte zu machen
nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt // (19) Par.?
palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati // (20) Par.?
phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti // (21) Par.?
Um b￶se Vorzeichen zunichte zu machen
apanodanāpāghābhyām anvīkṣan pratijapati // (22) Par.?
Um Behexungszauber zunichte zu machen
dīrghāyutvāyeti mantroktaṃ badhnāti // (23) Par.?
Duration=0.059759855270386 secs.