UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13334
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ / (1.1)
Par.?
atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ / (1.2)
Par.?
atha yadi sāmato brahmaṇe prabrūtety āhuḥ / (1.3)
Par.?
atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ // (1.4)
Par.?
sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ // (2.1)
Par.?
etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ / (3.1)
Par.?
tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati // (3.2)
Par.?
tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti // (4.1)
Par.?
sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti / (5.1)
Par.?
ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti / (5.2)
Par.?
ardhā itarebhya ṛtvigbhyaḥ // (5.3)
Par.?
tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ / (6.1)
Par.?
mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti // (6.2)
Par.?
mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam // (7.1)
Par.?
mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ // (8.1)
Par.?
mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam // (9.1)
Par.?
tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta / (10.1)
Par.?
sa ha vāva brahmā ya evaṃ veda // (10.2)
Par.?
Duration=0.034732103347778 secs.