Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ārbhava pavamāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti // (1) Par.?
abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ // (2) Par.?
prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati // (3) Par.?
pavasva vājasātaya iti vaiṣṇavyo 'nuṣṭubho bhavanti // (4) Par.?
yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti // (5) Par.?
indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati // (6) Par.?
triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante // (7) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (8) Par.?
saṃtani bhavati pañcamasyāhnas santatyai // (9) Par.?
vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti // (10) Par.?
cyāvanaṃ bhavati // (11) Par.?
prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ // (12) Par.?
ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ // (13) Par.?
krośaṃ bhavati // (14) Par.?
etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate // (15) Par.?
gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam // (16) Par.?
ṛṣabhaḥ śākvaro bhavati // (17) Par.?
paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante // (18) Par.?
pārthaṃ bhavati // (19) Par.?
etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ // (20) Par.?
aṣṭeḍaḥ padastobho bhavati // (21) Par.?
indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai // (22) Par.?
pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ // (23) Par.?
pador uttamam apaśyat tat padastobhasya padastobhatvam // (24) Par.?
dvādaśanidhano bhavati pratiṣṭhāyai // (25) Par.?
dāśaspatyaṃ bhavati // (26) Par.?
yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti // (27) Par.?
nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ // (28) Par.?
Duration=0.048794984817505 secs.