Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa // (1.1) Par.?
tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ / (2.1) Par.?
etena kathāṃ vadiṣyāma iti // (2.2) Par.?
taṃ hābhyeyuḥ / (3.1) Par.?
tebhyo hābhyāgatebhyo 'pacitīś cakāra // (3.2) Par.?
atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat // (4.1) Par.?
tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti // (5.1) Par.?
atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti // (6.1) Par.?
atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti // (7.1) Par.?
atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti // (8.1) Par.?
atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti // (9.1) Par.?
Duration=0.02002215385437 secs.