Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ārbhava pavamāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti // (1) Par.?
eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ // (2) Par.?
apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya // (3) Par.?
sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai // (4) Par.?
purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai // (5) Par.?
pra vājy akṣār ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ // (6) Par.?
atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante // (7) Par.?
brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt // (8) Par.?
ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti // (9) Par.?
gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante // (10) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (11) Par.?
dakṣaṇidhanaṃ bhavati // (12) Par.?
prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte // (13) Par.?
śārkaraṃ bhavati // (14) Par.?
indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe // (15) Par.?
plavo bhavati // (16) Par.?
samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai // (17) Par.?
ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti // (18) Par.?
ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojovīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati // (19) Par.?
gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam // (20) Par.?
kārtayaśaṃ bhavati // (21) Par.?
hīti nidhanam upayanti pāpmano 'pahatyai // (22) Par.?
apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ // (23) Par.?
sauhaviṣaṃ bhavati // (24) Par.?
suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ // (25) Par.?
brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai // (26) Par.?
jarābodhīyaṃ bhavaty annādyasyāvaruddhyai // (27) Par.?
annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti // (28) Par.?
annādo bhavati ya evaṃ veda // (29) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (30) Par.?
iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ // (31) Par.?
Duration=0.067402124404907 secs.