Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam // (1) Par.?
tatrāgnir upasamāhito bhavati // (2) Par.?
apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati // (3) Par.?
tasminn enāṃ vāgyatām upaveśayanti // (4) Par.?
sā khalv āsta evānakṣatradarśanāt // (5) Par.?
prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ // (6) Par.?
āhuter āhutes tu sampātaṃ mūrdhani vadhvā avanayet // (7) Par.?
hutvopotthāyopaniṣkramya dhruvaṃ darśayati // (8) Par.?
dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca // (9) Par.?
arundhatīṃ ca // (10) Par.?
ruddhāham asmīty evam eva // (11) Par.?
athainām anumantrayate dhruvā dyaur ity etayarcā // (12) Par.?
anumantritā guruṃ gotreṇābhivādayate // (13) Par.?
so 'syā vāgvisargaḥ // (14) Par.?
tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām // (15) Par.?
atrārghyam ity āhuḥ // (16) Par.?
āgateṣv ity eke // (17) Par.?
haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta // (18) Par.?
śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta // (19) Par.?
tasya devatā agniḥ prajāpatir viśve devā anumatir iti // (20) Par.?
uddhṛtya sthālīpākaṃ vyuhyaikadeśaṃ pāṇinābhimṛśed annapāśena maṇineti // (21) Par.?
bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham // (22) Par.?
gaur dakṣiṇā // (23) Par.?
Duration=0.059568881988525 secs.