Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śūlagava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śūlagava
athātaḥ śūlagavam // (1.1) Par.?
āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati / (2.1) Par.?
ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbhiḥ / (2.2) Par.?
vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom / (2.3) Par.?
iti // (2.4) Par.?
uttarasyāṃ mīḍhuṣīm // (3.1) Par.?
madhye jayantam // (4.1) Par.?
yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati / (5.1) Par.?
upaspṛśatu mīḍhvān mīḍhuṣe svāhā / (5.2) Par.?
upaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā / (5.3) Par.?
jayanta upaspṛśatu jayantāya svāheti // (5.4) Par.?
vyāhṛtiparyantaṃ kṛtvaudanān abhyāhṛtya juhoti / (6.1) Par.?
bhavāya devāya svāhā / (6.2) Par.?
rudrāya devāya svāhā / (6.3) Par.?
śarvāya devāya svāhā / (6.4) Par.?
īśānāya devāya svāhā / (6.5) Par.?
paśupataye devāya svāhā / (6.6) Par.?
ugrāya devāya svāhā / (6.7) Par.?
bhīmāya devāya svāhā / (6.8) Par.?
mahate devāya svāheti // (6.9) Par.?
atha patnyodanasya patnyai juhoti / (7.1) Par.?
bhavasya devasya patnyai svāhā / (7.2) Par.?
rudrasya devasya patnyai svāhā / (7.3) Par.?
śarvasya devasya patnyai svāhā / (7.4) Par.?
īśānasya devasya patnyai svāhā / (7.5) Par.?
paśupaterdevasya patnyai svāhā / (7.6) Par.?
ugrasya devasya patnyai svāhā / (7.7) Par.?
bhīmasya devasya patnyai svāhā / (7.8) Par.?
mahato devasya patnyai svāheti // (7.9) Par.?
atha madhyamaudanasya juhoti / (8.1) Par.?
jayantāya svāhā / (8.2) Par.?
jayantāya svāheti // (8.3) Par.?
atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti / (9.1) Par.?
agnaye sviṣṭakṛte svāheti // (9.2) Par.?
abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ // (10.1) Par.?
svasti naḥ pūrṇamukhaṃ parikrāmantu / (11.1) Par.?
iti sarvataḥ pradakṣiṇaṃ parikramya / (11.2) Par.?
namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā // (11.3) Par.?
Duration=0.070150852203369 secs.