UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13585
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
udite prādhyayanam // (1)
Par.?
aharahaḥ sāyaṃ prātaḥ // (2)
Par.?
agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya // (3)
Par.?
agnaye samidham ahārṣaṃ bṛhate jātavedase / (4.1)
Par.?
sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā / (4.2)
Par.?
edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā / (4.3)
Par.?
samiddho māṃ samardhaya prajayā ca dhanena ca svāhā / (4.4)
Par.?
eṣā te agne samit tayā vardhasva cā ca pyāyasva / (4.5)
Par.?
vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti // (4.6)
Par.?
atha paryukṣya // (5)
Par.?
agniḥ śraddhāṃ ca medhāṃ cāvinipātaṃ smṛtiṃ ca me / (6.1)
Par.?
īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate // (6.2)
Par.?
sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti // (7)
Par.?
sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate // (8)
Par.?
Duration=0.023058891296387 secs.