Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan // (1) Par.?
teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ // (2) Par.?
te devāḥ saṃghātaṃ saṃghātaṃ parājayanta // (3) Par.?
te 'vidur anāyatanā hi vai smaḥ // (4) Par.?
tasmāt parājayāmahā iti // (5) Par.?
ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyāḥ // (6) Par.?
te devā abruvann upasadam upāyāma // (7) Par.?
upasadā vai mahāpuraṃ jayantīti // (8) Par.?
ta ebhyo lokebhyo niraghnan // (9) Par.?
ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ // (10) Par.?
tasmād āhur upasadā vai mahāpuraṃ jayantīti // (11) Par.?
ta ebhyo lokebhyo nirhatā ṛtūn prāviśan // (12) Par.?
te ṣaḍ upāyan // (13) Par.?
tān upasadbhir evartubhyo niraghnan // (14) Par.?
dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ // (15) Par.?
ta ṛtubhyo nirhatāḥ saṃvatsaraṃ prāviśan // (16) Par.?
te dvādaśopāyan // (17) Par.?
tān upasadbhir eva saṃvatsarān niraghnan // (18) Par.?
catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ // (19) Par.?
te saṃvatsarān nirhatā ahorātre prāviśan // (20) Par.?
te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ // (21) Par.?
tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam // (22) Par.?
tān upasadbhir evaibhyo lokebhyo nudamānā āyan // (23) Par.?
tato devā abhavan parāsurāḥ // (24) Par.?
sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti // (25) Par.?
Duration=0.069571018218994 secs.