Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamenādyāṃś caturo daśamaṃ ca / (1.1) Par.?
dvitīyena prāg vanaspateḥ / (1.2) Par.?
uttamena śeṣam // (1.3) Par.?
uttarayor vikāreṣūbhau hotāraṃ codayato 'dhvaryur maitrāvaruṇaś ca yajeti // (2) Par.?
atra svaror añjanam eke samāmananti // (3) Par.?
pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti // (4) Par.?
samānam ā pratyāśrāvaṇāt // (5) Par.?
sūktavākapraiṣo vikriyate // (6) Par.?
taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti // (7) Par.?
dhruvāvarjaṃ catasṛbhiḥ paridhīn abhijuhoti // (8) Par.?
dakṣiṇena vihāraṃ jāghanīṃ hṛtvā tayā patnīḥ saṃyājayanti // (9) Par.?
ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati / (10.1) Par.?
nīcyā agnaye gṛhapataye // (10.2) Par.?
uttānāyai hotra iḍām avadyati nīcyā agnīdhe // (11) Par.?
tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya // (12) Par.?
bāhuṃ śamitre // (13) Par.?
taṃ sa brāhmaṇāya yady abrāhmaṇo bhavati // (14) Par.?
yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan // (15) Par.?
sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante // (16) Par.?
Duration=0.046609878540039 secs.