Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvam āṣāḍhyāś caturo māsān nādhīyīta // (1) Par.?
atyantaṃ śakvarya iti niyamāḥ // (2) Par.?
prāgjyotiṣam aparājitāyāṃ diśi puṇyam upagamya deśam // (3) Par.?
anudita udakagrahaṇam // (4) Par.?
maṇḍalapraveśaś cāñjanagandhim ity etayarcā // (5) Par.?
maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham // (6) Par.?
ā vāmadevyam uttaraśāntiḥ // (7) Par.?
punaḥprādhyeṣaṇaṃ ca // (8) Par.?
bahirmaṇḍalasthābhir ācamya // (9) Par.?
prādhīyīran kṛtaśāntayaḥ // (10) Par.?
śāntipātropaghāte prokṣaṇaṃ prāyaścittiḥ // (11) Par.?
prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā vā // (12) Par.?
iti bhāṣikam // (13) Par.?
Duration=0.031096935272217 secs.