UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13703
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha praviśya maṇḍalam // (1)
Par.?
prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam // (2)
Par.?
asaṃbhave sarvatomukhāḥ // (3)
Par.?
pratīkṣerann udayam ādityasya // (4)
Par.?
vijñāya cainaṃ dīdhitimantam // (5)
Par.?
adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau // (6)
Par.?
athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran // (7)
Par.?
eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt // (8)
Par.?
adhyāyādyantayoś ca sarve // (9)
Par.?
tat santatam avyavacchinnaṃ bhavati // (10)
Par.?
atha śāntiḥ // (11)
Par.?
oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare // (12)
Par.?
daśaitāḥ sampāditā bhavanti // (13)
Par.?
daśadaśinī virāᄆ ity etad brāhmaṇam // (14)
Par.?
Duration=0.029875993728638 secs.