Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha praviśya maṇḍalam // (1) Par.?
prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam // (2) Par.?
asaṃbhave sarvatomukhāḥ // (3) Par.?
pratīkṣerann udayam ādityasya // (4) Par.?
vijñāya cainaṃ dīdhitimantam // (5) Par.?
adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau // (6) Par.?
athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran // (7) Par.?
eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt // (8) Par.?
adhyāyādyantayoś ca sarve // (9) Par.?
tat santatam avyavacchinnaṃ bhavati // (10) Par.?
atha śāntiḥ // (11) Par.?
oṃkāro mahāvyāhṛtayaḥ sāvitrī rathantaraṃ bṛhad vāmadevyaṃ punarādāyaṃ kakupkāram iti bṛhadrathantare // (12) Par.?
daśaitāḥ sampāditā bhavanti // (13) Par.?
daśadaśinī virāᄆ ity etad brāhmaṇam // (14) Par.?
Duration=0.025686025619507 secs.