Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante // (1) Par.?
yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya // (2) Par.?
śakvarīṇāṃ tu pūrvam // (3) Par.?
praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām // (4) Par.?
athopaniṣadām // (5) Par.?
yaivaṃ mahāvratasya // (6) Par.?
saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ // (7) Par.?
atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca // (8) Par.?
adabdhaṃ mana ity ādhikārikāḥ śāntayas tataḥ // (9) Par.?
ity āhnikam // (10) Par.?
athotthānakāle 'pakṛṣya pāpam // (11) Par.?
nityāṃ śāntiṃ kṛtvā // (12) Par.?
ud itaḥ śukriyaṃ dadha ity ādityam īkṣante // (13) Par.?
Duration=0.022392988204956 secs.