Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1379
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ // (1) Par.?
etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam // (2) Par.?
phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti // (3) Par.?
evamamlādīnām api vyākhyeyam // (4) Par.?
tatretyādi // (5) Par.?
tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute // (6) Par.?
yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati // (7) Par.?
kiṃcid vipākena // (8) Par.?
yathā tadeva madhu kaṭuvipākatayā kaphaṃ hanti // (9) Par.?
kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena // (10) Par.?
yathāmlaṃ kāñjikaṃ kaphaṃ śamayati raukṣyāt // (11) Par.?
kiṃcana vīryeṇa // (12) Par.?
yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt // (13) Par.?
kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute // (14) Par.?
yathā amloṣṇā surā kṣīraṃ vardhayati // (15) Par.?
Duration=0.026636838912964 secs.