Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud, for political power

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraś ca soma gopatī īśānā pipyataṃ dhiya iti // (1) Par.?
indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti // (2) Par.?
tāv etāṃ pratipadam apaśyatām // (3) Par.?
tayāstuvātām // (4) Par.?
tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām // (5) Par.?
aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ // (6) Par.?
indrāyendo marutvata iti rājanyabandhoḥ pratipadaṃ kuryāt // (7) Par.?
aindro vai rājanyaḥ // (8) Par.?
mārutīr viśaḥ // (9) Par.?
kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti // (10) Par.?
tasmāt kṣatrasya viḍ anuvartmā // (11) Par.?
yo jināti na jīyata iti vā // (12) Par.?
jināty eva na jīyate // (13) Par.?
hanti śatrum abhītyeti // (14) Par.?
anyatoghāty evābhītya śatruṃ hanti // (15) Par.?
nainaṃ śatruḥ pratyudyāmī bhavati // (16) Par.?
sa pavasva sahasrajid iti // (17) Par.?
yo vai sarvaṃ jayati vijayate sa // (18) Par.?
sarvajit sarvam eva jayati // (19) Par.?
vijayata etayā pratipadā tuṣṭuvānaḥ // (20) Par.?
Duration=0.061924934387207 secs.