Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Travel, study, śiṣya, adhyāya, travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto hastyārohaṇam // (1) Par.?
etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti // (2) Par.?
athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti // (3) Par.?
etenaivāśvārohaṇaṃ vyākhyātam // (4) Par.?
uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti // (5) Par.?
rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti // (6) Par.?
catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti // (7) Par.?
nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti // (8) Par.?
nāvam ārokṣyann abhimantrayate sunāvamiti // (9) Par.?
uttariṣyannabhimantrayate sutrāmāṇamiti // (10) Par.?
vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti // (11) Par.?
girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti // (12) Par.?
śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti // (13) Par.?
goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti // (14) Par.?
yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ // (15) Par.?
sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti // (16) Par.?
stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ / (17.1) Par.?
śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti // (17.2) Par.?
śivāṃ vāśyamānām abhimantrayate śivo nāmeti // (18) Par.?
śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama / (19.1) Par.?
yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti // (19.2) Par.?
lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ / (20.1) Par.?
aṅkurāste prarohantu nivāte tvābhivarṣatu / (20.2) Par.?
agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti // (20.3) Par.?
sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati / (21.1) Par.?
atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti // (21.2) Par.?
atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti // (22) Par.?
athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ / (23.1) Par.?
karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi / (23.2) Par.?
brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa / (23.3) Par.?
vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam / (23.4) Par.?
yan me śrutam adhītaṃ tanme manasi tiṣṭhatu tiṣṭhatu // (23.5) Par.?
Duration=0.052932024002075 secs.