Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upasadyāgneyasaumyavaiṣṇavān // (1.1) Par.?
vaṣaṭkārāntā / (2.1) Par.?
āpyāyananihnavane // (2.2) Par.?
yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe / (3.1) Par.?
pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti // (3.2) Par.?
subrahmaṇyāhvāne sarvatra yasyāṃ sada iti tisro japati // (4.1) Par.?
evam aparāhṇe gharmopasadau / (5.1) Par.?
aparedyuḥ pūrvāhṇe 'parāhṇe ca / (5.2) Par.?
aupavasathye samāse // (5.3) Par.?
evaṃ tisro 'gniṣṭomasya / (6.1) Par.?
dvādaśāhīnasya // (6.2) Par.?
vimimīṣveti vediṃ mimānam anumantrayate // (7.1) Par.?
yasyāṃ vedim iti vediṃ parigṛhyamāṇām // (8.1) Par.?
agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati // (9.1) Par.?
dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti / (10.1) Par.?
uttarasya trīṇi padeti // (10.2) Par.?
havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate // (11.1) Par.?
viṣṇor nu kam ity upastambhanam upastabhyamānam // (12.1) Par.?
manve vāṃ dyāvāpṛthivī ity audumbaryā abhihomam // (13.1) Par.?
agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati / (14.1) Par.?
cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham // (14.2) Par.?
ācamanādi vīkṣaṇāntam // (15.1) Par.?
somaṃ rājānam ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati // (16.1) Par.?
āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati // (17.1) Par.?
athāgnīṣomīye paśāv uktā dharmāḥ / (18.1) Par.?
etena paśavo vyākhyātāḥ // (18.2) Par.?
patnīsaṃyājāntaḥ // (19.1) Par.?
Duration=0.040210962295532 secs.