Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savitā bhūtvā prathame 'han pravṛjyate / (1.1) Par.?
tena kāmāṁ eti / (1.2) Par.?
yad dvitīye 'han pravṛjyate / (1.3) Par.?
agnir bhūtvā devān eti / (1.4) Par.?
yat tṛtīye 'han pravṛjyate / (1.5) Par.?
vāyur bhūtvā prāṇān eti / (1.6) Par.?
yac caturthe 'han pravṛjyate / (1.7) Par.?
ādityo bhūtvā raśmīn eti / (1.8) Par.?
yat pañcame 'han pravṛjyate / (1.9) Par.?
candramā bhūtvā nakṣatrāṇy eti // (1.10) Par.?
yatṣaṣṭhe 'han pravṛjyate / (2.1) Par.?
ṛtur bhūtvā saṃvatsaram eti / (2.2) Par.?
yat saptame 'han pravṛjyate / (2.3) Par.?
dhātā bhūtvā śakvarīm eti / (2.4) Par.?
yad aṣṭame 'han pravṛjyate / (2.5) Par.?
bṛhaspatir bhūtvā gāyatrīm eti / (2.6) Par.?
yan navame 'han pravṛjyate / (2.7) Par.?
mitro bhūtvā trivṛta imāṃllokān eti / (2.8) Par.?
yad daśame 'han pravṛjyate / (2.9) Par.?
varuṇo bhūtvā virājam eti // (2.10) Par.?
yad ekādaśe 'han pravṛjyate / (3.1) Par.?
indro bhūtvā triṣṭubham eti / (3.2) Par.?
yad dvādaśe 'han pravṛjyate / (3.3) Par.?
somo bhūtvā sutyām eti / (3.4) Par.?
yat purastād upasadāṃ pravṛjyate / (3.5) Par.?
tasmād itaḥ parāṅ amūṃ lokāṃstapann eti / (3.6) Par.?
yad upariṣṭād upasadāṃ pravṛjyate / (3.7) Par.?
tasmād amuto 'rvāṅ imāṃllokāṃstapann eti / (3.8) Par.?
ya evaṃ veda / (3.9) Par.?
eva tapati // (3.10) Par.?
Duration=0.051784992218018 secs.