Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devaṃ barhir vasuvane vasudheyasya vetu // (1) Par.?
devo narāśaṃso vasuvane vasudheyasya vetu // (2) Par.?
devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya // (3) Par.?
tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ // (4) Par.?
Duration=0.011884927749634 secs.