Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ / (1.1) Par.?
ka
n.s.n.
root
svid
indecl.
sūrya
comp.
∞ sama
n.s.n.
jyotis.
n.s.n.
ka
n.s.n.
samudra
comp.
∞ sama
n.s.n.
saras.
n.s.n.
kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate // (1.2) Par.?
brahma sūryasamaṃ jyotir dyauḥ samudrasamaṃ saraḥ / (2.1) Par.?
indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate // (2.2) Par.?
kaḥ svid ekākī carati ka u svij jāyate punaḥ / (3.1) Par.?
kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat // (3.2) Par.?
sūrya ekākī carati candramā jāyate punaḥ / (4.1) Par.?
agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat // (4.2) Par.?
brahmodgātāraṃ pṛcchati / (5.1) Par.?
brahman
n.s.m.
∞ udgātṛ
ac.s.m.
pracch.
3. sg., Pre. ind.
root
dvitīyayā pratyāha / (5.2) Par.?
dvitīya
i.s.f.
pratyah.
3. sg., Perf.
root
tṛtīyayā pṛcchati / (5.3) Par.?
tṛtīya
i.s.f.
pracch.
3. sg., Pre. ind.
root
caturthyā pratyāha // (5.4) Par.?
caturtha
i.s.f.
pratyah.
3. sg., Perf.
root
Duration=0.045500040054321 secs.