Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): human sacrifice, puruṣamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcaviṃśatir yūpāḥ // (1) Par.?
pañcaviṃśatyaratnayaḥ // (2) Par.?
daśa bailvā dvādaśa khādirāḥ // (3) Par.?
paitudravā upasthāvānau // (4) Par.?
rājjudālo vā sāralo 'gniṣṭhaḥ // (5) Par.?
pañcaviṃśatir agnīṣomīyāḥ // (6) Par.?
teṣāṃ samānaṃ caraṇam // (7) Par.?
āśvamedhikānāṃ sutyānāṃ prathame cottame ca // (8) Par.?
pañcaviṃśastomaṃ dvitīyam // (9) Par.?
pañcaviṃśo vai puruṣaḥ // (10) Par.?
tad enaṃ svena rūpeṇa samardhayati // (11) Par.?
puruṣo gomṛgo 'jas tūparas te prājāpatyāḥ // (12) Par.?
gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ // (13) Par.?
paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ // (14) Par.?
etā vai sarvā devatā yaccāturmāsyadevatāḥ // (15) Par.?
sarvāsām eva devatānāṃ prītyai // (16) Par.?
alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ // (17) Par.?
agnir mṛtyur ity āpriyaḥ // (18) Par.?
mainam agna ity adhrigau tathaiva // (19) Par.?
atha puruṣāyopastṛṇanti kauśaṃ tārpyam āruṇam āṃśavam iti // (20) Par.?
saṃjñaptaṃ yāmena sāmnodgātopatiṣṭhate // (21) Par.?
Duration=0.035744190216064 secs.