Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14348
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathame vā samānatantre // (1) Par.?
madhyame vā // (2) Par.?
dvihaviṣo vā // (3) Par.?
ādityasyaindrāgno dvitīyo brāhmaṇasya // (4) Par.?
agnīṣomīyo vā // (5) Par.?
aindro rājanyasya // (6) Par.?
vaiśvadevo vaiśyasya // (7) Par.?
viśve devāsaḥ stīrṇe barhiṣi // (8) Par.?
āgneyī vā dvayoḥ pūrvā // (9) Par.?
ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt // (10) Par.?
viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ // (11) Par.?
aditaye dvitīyā // (12) Par.?
amāvāsyāvikāraḥ // (13) Par.?
tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī // (14) Par.?
sarvāsūpāṃśuhaviṣṭā // (15) Par.?
pāñcadaśyaṃ ca sāmidhenīnām // (16) Par.?
saptadaśādityāyām // (17) Par.?
caturviṃśatir dakṣiṇā // (18) Par.?
dvādaśa // (19) Par.?
ṣaḍ vā // (20) Par.?
aśvaḥ // (21) Par.?
śatamānarathavāso 'jāś ca // (22) Par.?
dvādaśarātraṃ svayaṃ homī syāt // (23) Par.?
satyavadanaṃ ca // (24) Par.?
atithibhyaś ca dānam // (25) Par.?
āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni // (26) Par.?
Duration=0.088610887527466 secs.