Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan // (1) Par.?
te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda // (2) Par.?
gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate // (3) Par.?
aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... // (4) Par.?
ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate // (5) Par.?
Duration=0.011512041091919 secs.