UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
vrata
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14527
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātra vratopāyanam // (1)
Par.?
vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe // (2)
Par.?
ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti // (3)
Par.?
asaṅkhyāteti daśabhī rudrāṇām // (4)
Par.?
kadācana starīr asīti pañcabhir ādityānām // (5)
Par.?
sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca // (6)
Par.?
havyavāham iti sviṣṭakṛtam // (7)
Par.?
Duration=0.018263101577759 secs.