Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātra vratopāyanam // (1) Par.?
vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe // (2) Par.?
ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti // (3) Par.?
asaṅkhyāteti daśabhī rudrāṇām // (4) Par.?
kadācana starīr asīti pañcabhir ādityānām // (5) Par.?
sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca // (6) Par.?
havyavāham iti sviṣṭakṛtam // (7) Par.?
Duration=0.018263101577759 secs.