Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya vā agner hiraṇyaṃ pratijagrahuṣaḥ / (1.1) Par.?
ardham indriyasyāpākrāmat / (1.2) Par.?
tad etenaiva pratyagṛhṇāt / (1.3) Par.?
tena vai so 'rdham indriyasyātmann upādhatta / (1.4) Par.?
ardham indriyasyātmann upādhatte / (1.5) Par.?
ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti / (1.6) Par.?
atha yo 'vidvān pratigṛhṇāti / (1.7) Par.?
ardham asyendriyasyāpakrāmati / (1.8) Par.?
tasya vai somasya vāsaḥ pratijagrahuṣaḥ / (1.9) Par.?
tṛtīyam indriyasyāpākrāmat // (1.10) Par.?
tad etenaiva pratyagṛhṇāt / (2.1) Par.?
tena vai sa tṛtīyam indriyasyātmann upādhatta / (2.2) Par.?
tṛtīyam indriyasyātmann upādhatte / (2.3) Par.?
ya evaṃ vidvān vāsaḥ pratigṛhṇāti / (2.4) Par.?
atha yo 'vidvān pratigṛhṇāti / (2.5) Par.?
tṛtīyam asyendriyasyāpakrāmati / (2.6) Par.?
tasya vai rudrasya gāṃ pratijagrahuṣaḥ / (2.7) Par.?
caturtham indriyasyāpākrāmat / (2.8) Par.?
tām etenaiva pratyagṛhṇāt / (2.9) Par.?
tena vai sa caturtham indriyasyātmann upādhatta // (2.10) Par.?
caturtham indriyasyātmann upādhatte / (3.1) Par.?
ya evaṃ vidvān gāṃ pratigṛhṇāti / (3.2) Par.?
atha yo 'vidvān pratigṛhṇāti / (3.3) Par.?
caturtham asyendriyasyāpakrāmati / (3.4) Par.?
tasya vai varuṇasyāśvaṃ pratijagrahuṣaḥ / (3.5) Par.?
pañcamam indriyasyāpākrāmat / (3.6) Par.?
tam etenaiva pratyagṛhṇāt / (3.7) Par.?
tena vai sa pañcamam indriyasyātmann upādhatta / (3.8) Par.?
pañcamam indriyasyātmann upādhatte / (3.9) Par.?
ya evaṃ vidvān aśvaṃ pratigṛhṇāti // (3.10) Par.?
atha yo 'vidvān pratigṛhṇāti / (4.1) Par.?
pañcamam asyendriyasyāpakrāmati / (4.2) Par.?
tasya vai prajāpateḥ puruṣaṃ pratijagrahuṣaḥ / (4.3) Par.?
ṣaṣṭham indriyasyāpākrāmat / (4.4) Par.?
tam etenaiva pratyagṛhṇāt / (4.5) Par.?
tena vai sa ṣaṣṭham indriyasyātmann upādhatta / (4.6) Par.?
ṣaṣṭham indriyasyātmann upādhatte / (4.7) Par.?
ya evaṃ vidvān puruṣaṃ pratigṛhṇāti / (4.8) Par.?
atha yo 'vidvān pratigṛhṇāti / (4.9) Par.?
ṣaṣṭham asyendriyasyāpakrāmati // (4.10) Par.?
tasya vai manos talpaṃ pratijagrahuṣaḥ / (5.1) Par.?
saptamam indriyasyāpākrāmat / (5.2) Par.?
tam etenaiva pratyagṛhṇāt / (5.3) Par.?
tena vai sa saptamam indriyasyātmann upādhatta / (5.4) Par.?
saptamam indriyasyātmann upādhatte / (5.5) Par.?
ya evaṃ vidvāṃs talpaṃ pratigṛhṇāti / (5.6) Par.?
atha yo 'vidvān pratigṛhṇāti / (5.7) Par.?
saptamam asyendriyasyāpakrāmati / (5.8) Par.?
tasya vā uttānasyāṅgīrasasyāprāṇat pratijagrahuṣaḥ / (5.9) Par.?
aṣṭamam indriyasyāpākrāmat // (5.10) Par.?
tad etenaiva pratyagṛhṇāt / (6.1) Par.?
tena vai so 'ṣṭamam indriyasyātmann upādhatta / (6.2) Par.?
aṣṭamam indriyasyātmann upādhatte / (6.3) Par.?
ya evaṃ vidvān aprāṇat pratigṛhṇāti / (6.4) Par.?
atha yo 'vidvān pratigṛhṇāti / (6.5) Par.?
aṣṭamam asyendriyasyāpakrāmati / (6.6) Par.?
yad vā idaṃ kiṃ ca / (6.7) Par.?
tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt / (6.8) Par.?
tad enaṃ pratigṛhītaṃ nāhinat / (6.9) Par.?
yat kiṃ ca pratigṛhṇīyāt / (6.10) Par.?
tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt / (6.11) Par.?
iyaṃ vā uttāna āṅgīrasaḥ / (6.12) Par.?
anayaivainat pratigṛhṇāti / (6.13) Par.?
nainaṃ hinasti // (6.14) Par.?
Duration=0.092398166656494 secs.