Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ vai sṛṣṭam agnihotram anvasṛjyata // (1) Par.?
tasmād agnim āhitam agnihotreṇānūddravanti // (2) Par.?
āgneyī sāyam āhutis saurī prātaḥ // (3) Par.?
yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet // (4) Par.?
ayathāpūrvaṃ kuryāt // (5) Par.?
pūrṇayā srucā manasā prajāpataye juhoti // (6) Par.?
pūrṇaḥ prajāpatiḥ // (7) Par.?
prajāpatim evāpnoti // (8) Par.?
pūrṇo vai prajāpatis samṛddhibhir ūno vyṛddhibhiḥ // (9) Par.?
pūrṇaḥ puruṣaḥ kāmair ūnas samṛddhibhiḥ // (10) Par.?
pūrṇayaiva pūrṇās samṛddhīr avarunddhe // (11) Par.?
ānītā vā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām // (12) Par.?
saṃsparśenānyeṣāṃ jīvāmas sakāśenānyeṣām // (13) Par.?
pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ // (14) Par.?
agnes sūryasya divas teṣām anānītās smas teṣāṃ sakāśena jīvāmaḥ // (15) Par.?
tān evālabdha // (16) Par.?
ta enam āneṣata // (17) Par.?
śreyaso vrātasya bhavati // (18) Par.?
nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda // (19) Par.?
yad ātmanālabheta pramāyukas syāt // (20) Par.?
ājyena cauṣadhībhiś cālabhate // (21) Par.?
apramāyuko bhavati // (22) Par.?
ānīto vā eṣa devānāṃ ya āhitāgniḥ // (23) Par.?
adanty asyānnam // (24) Par.?
pūrṇayā srucā juhoti // (25) Par.?
pūrṇayāgnaye 'lamakaḥ // (26) Par.?
alam asmai bhavati // (27) Par.?
oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ // (28) Par.?
ta ito 'nyat sarvam abādhanta // (29) Par.?
sa prajāpatir amanyata // (30) Par.?
ime vāvedam abhūvann iti // (31) Par.?
so 'gniṃ sṛṣṭvā tam ādhatta // (32) Par.?
tenainān nyabhāvayat // (33) Par.?
bhrātṛvyasahano vāvaiṣa ādhīyate hutādyāya // (34) Par.?
eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ // (35) Par.?
hutam evaitena svaditam atti // (36) Par.?
Duration=0.071484088897705 secs.