Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner vai bhāgaḥ punarādheyam // (1) Par.?
taṃ bhāgaṃ prepsan vyardhayati // (2) Par.?
yady ādhāya manyeta // (3) Par.?
vyṛdhyate sya iti // (4) Par.?
punar ādadhīta // (5) Par.?
yaṃ bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva // (6) Par.?
sarvam āgneyaṃ kriyate // (7) Par.?
yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti // (8) Par.?
na saṃbhṛtyās saṃbhārā iti āhuḥ // (9) Par.?
na yajuṣ kāryam iti // (10) Par.?
saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ // (11) Par.?
tat tan na sūrkṣyam // (12) Par.?
saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajuḥ // (13) Par.?
punarutsyūtaṃ vāso deyam // (14) Par.?
punarutsṛṣṭo 'naḍvān // (15) Par.?
punarniṣkṛto rathaḥ // (16) Par.?
etāni vai punarādheyasya rūpāṇi // (17) Par.?
rūpair evainat samardhayati // (18) Par.?
agnir vā utsīdann apa oṣadhīr anūtsīdati // (19) Par.?
āpa etā oṣadhayo yad darbhāḥ // (20) Par.?
yad darbhā upolapā bhavanti // (21) Par.?
adbhya evainam oṣadhībhyo 'dhyavarunddhe // (22) Par.?
devāś ca vā asurāś ca saṃyattā āsan // (23) Par.?
te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata // (24) Par.?
yadi jayememā upāvartemahi yadi no jayeyur imā abhyupadhāvemeti // (25) Par.?
te 'bhijityānvaicchan // (26) Par.?
sarveṣāṃ nas saheti // (27) Par.?
so 'gnir abravīt // (28) Par.?
yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti // (29) Par.?
taṃ devā ādadhata // (30) Par.?
ta etābhis tanūbhis samabhavan // (31) Par.?
etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte // (32) Par.?
tvaṣṭā paśukāma ādhatta // (33) Par.?
ta ime tvāṣṭrāḥ paśavaḥ // (34) Par.?
tenarddhāḥ // (35) Par.?
manuḥ puṣṭikāma ādhatta // (36) Par.?
sa imān poṣān apuṣyat // (37) Par.?
tenarddhāḥ // (38) Par.?
prajāpatiḥ prajākāma ādhatta // (39) Par.?
tā imāḥ prājāpatyāḥ prajāḥ prājāyanta // (40) Par.?
tenarddhāḥ // (41) Par.?
yo vai tam ādhatta sa tena vasunā samabhavat // (42) Par.?
tasmāt punarvasuḥ // (43) Par.?
tasmāt punarvasā ādheyaḥ // (44) Par.?
ārdhnod vai sa yas tam ādhatta // (45) Par.?
tasmād anūrādhāḥ // (46) Par.?
tasmād anūrādheṣv ādheyaḥ // (47) Par.?
Duration=0.079626798629761 secs.