Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14675
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāvitrīṃ bho anubrūhīti // (1) Par.?
tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti // (2) Par.?
atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ // (3) Par.?
atha tṛtīyaṃ sarvāśca vyāhṛtīḥ sāvitrīṃ cānavānam // (4) Par.?
purastāt pratyaṅmukhāyaika āhuḥ // (5) Par.?
tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke // (6) Par.?
athainaṃ pauroḍāśīyānāṃ prathamam upakārayati // (7) Par.?
athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti // (8) Par.?
apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā // (9) Par.?
athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti // (10) Par.?
ā vedādhyayanād ity eka āhuḥ // (11) Par.?
ā godānakarmaṇa ityeke // (12) Par.?
athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti // (13) Par.?
ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti // (14) Par.?
Duration=0.03065299987793 secs.