Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndhavam iti // (1) Par.?
tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam // (2) Par.?
prajñāyāṃ ca tu bāndhave ca vivadante // (3) Par.?
bāndhavam udasyed ityeka āhuḥ // (4) Par.?
aprajñena hi kaḥ saṃvāsaḥ // (5) Par.?
athaitad aparaṃ na khalviyamarthebhya ūhyate // (6) Par.?
prajananārtho'syāṃ pradhānaḥ // (7) Par.?
sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran // (8) Par.?
na svapantīm upagṛhṇīta na carantīm // (9) Par.?
prathamam abhyāgacchaṃstāṃ maṅgalyāni paripṛcchet // (10) Par.?
caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti // (11) Par.?
tām āhaiṣām ekam ādatsveti // (12) Par.?
sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt // (13) Par.?
yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt // (14) Par.?
yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt // (15) Par.?
yadi śmaśānaloṣṭam ādahanaśīkṣṇī parikhyāteti vidyāt // (16) Par.?
nainām upagṛhṇīta // (17) Par.?
atha khalu bahūni lakṣaṇāni bhavanti // (18) Par.?
ślokaṃ tu lākṣaṇā udāharanti / (19.1) Par.?
yasyāṃ mano 'nuramate cakṣuśca pratipadyate / (19.2) Par.?
tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti // (19.3) Par.?
udagayana upagṛhṇīta // (20) Par.?
vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma // (21) Par.?
Duration=0.047723054885864 secs.