Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ / (1.1) Par.?
vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ // (1.2) Par.?
somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ / (2.1) Par.?
mādbhiṣ ṭvā candro vṛtrahā vātaḥ prāṇena rakṣatu // (2.2) Par.?
tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān / (3.1) Par.?
trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ // (3.2) Par.?
trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān / (4.1) Par.?
trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te // (4.2) Par.?
ghṛtena tvā sam ukṣāmy agna ājyena vardhayan / (5.1) Par.?
agneś candrasya sūryasya mā prāṇaṃ māyino dabhan // (5.2) Par.?
mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan / (6.1) Par.?
bhrājanto viśvavedaso devā daivyena māvata // (6.2) Par.?
prāṇenāgniṃ saṃ dadhati vātaḥ prāṇena saṃhitaḥ / (7.1) Par.?
prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan // (7.2) Par.?
āyuṣāyuṣkṛtāṃ jīvāyuṣmāṁ jīva mā mṛthāḥ / (8.1) Par.?
prāṇenātmanvatāṃ jīva mā mṛtyor upa gā vaśam // (8.2) Par.?
devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ / (9.1) Par.?
āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ // (9.2) Par.?
trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ / (10.1) Par.?
asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi // (10.2) Par.?
Duration=0.032631158828735 secs.