Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): study, śiṣya, adhyāya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14718
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
niyameṣu tapaḥśabdaḥ // (1) Par.?
tadatikrame vidyākarma niḥsravati brahma sahāpatyād etasmāt // (2) Par.?
kartapatyam anāyuṣyaṃ ca // (3) Par.?
tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt // (4) Par.?
śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave // (5) Par.?
yathā śvetaketuḥ // (6) Par.?
yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati // (7) Par.?
atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti // (8) Par.?
guruprasādanīyāni karmāṇi svastyayanam adhyayanasaṃvṛttir iti // (9) Par.?
ato 'nyāni nivartante brahmacāriṇaḥ karmāṇi // (10) Par.?
svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī // (11) Par.?
Conduct towards the teacher
sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti // (12) Par.?
samānagrāme ca vasatām anyeṣām api vṛddhatarāṇāṃ prāk prātarāśāt // (13) Par.?
proṣya ca samāgame // (14) Par.?
svargam āyuś cepsan // (15) Par.?
dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim // (16) Par.?
plāvanaṃ ca nāmno 'bhivādanapratyabhivādane ca pūrveṣāṃ varṇānām // (17) Par.?
udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam // (18) Par.?
sadaivābhivādanam // (19) Par.?
upasaṃgrāhya ācārya ity eke // (20) Par.?
dakṣiṇena pāṇinā dakṣiṇaṃ pādam adhastād abhy adhimṛśya sakuṣṭhikam upasaṃgṛhṇīyāt // (21) Par.?
ubhābhyām evobhāv abhipīḍayata upasaṃgrāhyāv ity eke // (22) Par.?
sarvāhṇaṃ suyukto 'dhyayanād anantaro 'dhyāye // (23) Par.?
tathā gurukarmasu // (24) Par.?
manasā cānadhyāye // (25) Par.?
āhūtādhyāyī ca syāt // (26) Par.?
Duration=0.068103075027466 secs.