Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, study, śiṣya, adhyāya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14723
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Conduct towards the teacher
yathā brahmacāriṇo vṛttam // (1) Par.?
mālyāliptamukha upaliptakeśaśmaśrur akto 'bhyakto veṣṭityupaveṣṭitī kāñcuky upānahī pādukī // (2) Par.?
udācāreṣu cāsyaitāni na kuryāt kārayed vā // (3) Par.?
svairikarmasu ca // (4) Par.?
yathā dantaprakṣālanotsādanāvalekhanānīti // (5) Par.?
taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ // (6) Par.?
snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke // (7) Par.?
uccaistarāṃ nāsīta // (8) Par.?
tathā bahupāde // (9) Par.?
sarvataḥ pratiṣṭhite // (10) Par.?
śayyāsane cācarite nāviśet // (11) Par.?
yānam ukto 'dhvany anvārohet // (12) Par.?
sabhānikaṣakaṭasvastarāṃś ca // (13) Par.?
nānabhibhāṣito gurum abhibhāṣeta priyād anyat // (14) Par.?
vyupatodavyupajāvavyabhihāsodāmantraṇanāmadheyagrahaṇapreṣaṇānīti guror varjayet // (15) Par.?
āpadyarthaṃ jñāpayet // (16) Par.?
saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet // (17) Par.?
viproṣya ca tad ahar eva paśyet // (18) Par.?
ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam // (19) Par.?
pratiṣedhed itaraḥ // (20) Par.?
lupyate pūjā cāsya sakāśe // (21) Par.?
muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti // (22) Par.?
Duties of the teacher
tasmin guror vṛttiḥ // (23) Par.?
putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet // (24) Par.?
na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu // (25) Par.?
antevāsyanantevāsī bhavati vinihitātmā gurāvanaipuṇam āpadyamānaḥ // (26) Par.?
ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ // (27) Par.?
aparādheṣu cainaṃ satatam upālabheta // (28) Par.?
abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ // (29) Par.?
nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet // (30) Par.?
Duration=0.054713010787964 secs.