Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti // (1) Par.?
pūjā varṇajyāyasāṃ kāryā // (2) Par.?
vṛddhatarāṇāṃ ca // (3) Par.?
Study and conduct towards the teacher
hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ // (4) Par.?
na samāvṛtte samādeśo vidyate // (5) Par.?
oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta // (6) Par.?
vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma // (7) Par.?
yajñeṣu caitadādayaḥ prasavāḥ // (8) Par.?
loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti // (9) Par.?
nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya // (10) Par.?
avicikitsā yāvad brahma nigantavyam iti hārītaḥ // (11) Par.?
na bahirvede gatir vidyate // (12) Par.?
samādiṣṭam adhyāpayantaṃ yāvad adhyayanam upasaṃgṛhṇīyāt // (13) Par.?
nityam arhantam ity eke // (14) Par.?
na gatir vidyate // (15) Par.?
vṛddhānāṃ tu // (16) Par.?
brahmaṇi mitho viniyoge na gatir vidyate // (17) Par.?
Return to studentship
brahma vardhata ity upadiśanti // (18) Par.?
niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ // (19) Par.?
etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti // (20) Par.?
tacchāstrair vipratiṣiddham // (21) Par.?
niveśe hi vṛtte naiyamikāni śrūyante // (22) Par.?
Duration=0.039324045181274 secs.