UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14734
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti // (1)
Par.?
pūjā varṇajyāyasāṃ kāryā // (2)
Par.?
vṛddhatarāṇāṃ ca // (3)
Par.?
Study and conduct towards the teacher
hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ // (4)
Par.?
na samāvṛtte samādeśo vidyate // (5)
Par.?
oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta // (6)
Par.?
vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma // (7)
Par.?
yajñeṣu caitadādayaḥ prasavāḥ // (8)
Par.?
loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti // (9)
Par.?
nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya // (10)
Par.?
avicikitsā yāvad brahma nigantavyam iti hārītaḥ // (11)
Par.?
na bahirvede gatir vidyate // (12)
Par.?
samādiṣṭam adhyāpayantaṃ yāvad adhyayanam upasaṃgṛhṇīyāt // (13)
Par.?
nityam arhantam ity eke // (14)
Par.?
na gatir vidyate // (15)
Par.?
vṛddhānāṃ tu // (16)
Par.?
brahmaṇi mitho viniyoge na gatir vidyate // (17)
Par.?
Return to studentship
brahma vardhata ity upadiśanti // (18)
Par.?
niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ // (19)
Par.?
etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti // (20)
Par.?
tacchāstrair vipratiṣiddham // (21)
Par.?
niveśe hi vṛtte naiyamikāni śrūyante // (22)
Par.?
Duration=0.039324045181274 secs.