Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Sacrificial actions
uttarata upacāro vihāraḥ // (1) Par.?
tathāpavargaḥ // (2) Par.?
viparītaṃ pitryeṣu // (3) Par.?
pādopahataṃ prakṣālayet // (4) Par.?
aṅgam upaspṛśya sicaṃ vāpa upaspṛśet // (5) Par.?
evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu // (6) Par.?
na mantravatā yajñāṅgenātmānam abhipariharet // (7) Par.?
abhyantarāṇi yajñāṅgāni // (8) Par.?
bāhyā ṛtvijaḥ // (9) Par.?
patnīyajamānāv ṛtvigbhyo 'ntaratamau // (10) Par.?
yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ // (11) Par.?
yathākarmartvijo na vihārād abhiparyāvarteran // (12) Par.?
prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta // (13) Par.?
pratyaṅmukhaḥ savyam // (14) Par.?
antareṇa cātvālotkarau yajñasya tīrtham // (15) Par.?
acātvāla āhavanīyotkarau // (16) Par.?
tataḥ kartāro yajamānaḥ patnī ca prapadyeran // (17) Par.?
visaṃsthite // (18) Par.?
saṃsthite ca saṃcaro 'nutkaradeśāt // (19) Par.?
nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt // (20) Par.?
agreṇāhavanīyaṃ brahmayajamānau prapadyete // (21) Par.?
jaghanenāhavanīyam ity eke // (22) Par.?
dakṣiṇenāhavanīyaṃ brahmāyatanaṃ tadapareṇa yajamānasya // (23) Par.?
uttarāṃ śroṇim uttareṇa hotuḥ // (24) Par.?
utkara āgnīdhrasya // (25) Par.?
jaghanena gārhapatyaṃ patnyāḥ // (26) Par.?
teṣu kāle kāla eva darbhān saṃstṛṇāti // (27) Par.?
ekaikasya codakamaṇḍalur upāttaḥ syād ācamanārthaḥ // (28) Par.?
Observances
vratopeto dīkṣitaḥ syāt // (29) Par.?
na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta // (30) Par.?
amedhyaṃ dṛṣṭvā japati / (31.1) Par.?
abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti // (31.2) Par.?
atha yady enam abhivarṣati / (32.1) Par.?
undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭeti // (32.2) Par.?
Duration=0.063215017318726 secs.