UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iti rājasūyāḥ // (1)
Par.?
nyāyakᄆptāś ca dakṣiṇā anyatra abhiṣecanīyadaśapeyābhyām // (2)
Par.?
abhiṣecanīye tu dvātriṃśataṃ dvātriṃśataṃ sahasrāṇi pṛthaṅmukhyebhyaḥ // (3)
Par.?
ṣoḍaśa ṣoḍaśa dvitīyibhyaḥ // (4)
Par.?
aṣṭāv aṣṭau tṛtīyibhyaś catvāri catvāri pādibhyaḥ // (5)
Par.?
saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām // (6)
Par.?
sāhasro daśapeyaḥ // (7)
Par.?
imāś ca ādiṣṭadakṣiṇāḥ // (8)
Par.?
sauvarṇī srag udgātuḥ // (9)
Par.?
aśvaḥ prastotur dhenuḥ pratihartuḥ // (10)
Par.?
ajaḥ subrahmaṇyāyai // (11)
Par.?
hiraṇyaprākāśāv adhvaryoḥ // (12)
Par.?
rājatau pratiprasthātuḥ // (13)
Par.?
dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇaḥ // (14)
Par.?
vaśā maitrāvaruṇasya // (15)
Par.?
rukmo hotuḥ // (16)
Par.?
ṛṣabho brāhmaṇācchaṃsinaḥ / (17.1)
Par.?
kārpāsaṃ vāsaḥ potuḥ / (17.2)
Par.?
kṣaumī barāsī neṣṭuḥ // (17.3)
Par.?
ekayuktaṃ yavācitam acchāvākasya // (18)
Par.?
vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ // (19)
Par.?
Duration=0.036121129989624 secs.