Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye mathyamānāyānuvācayati // (1) Par.?
manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam // (2) Par.?
jāte jātāyeti // (3) Par.?
prahriyamāṇāyeti prāsyan // (4) Par.?
bhavataṃ na iti prāsyati // (5) Par.?
agnāv agnir iti juhoti sthālyāḥ sruveṇa // (6) Par.?
navaprayājaṃ navānuyājam // (7) Par.?
varuṇapraghāsā mahāhaviś ca // (8) Par.?
trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti // (9) Par.?
paśau ca // (10) Par.?
yāṃ āvaha iti vā paśau // (11) Par.?
ekaṃ vā vaiśvadeve // (12) Par.?
parvasaṃsthāsu vapanaṃ vā prāgantyāt // (13) Par.?
apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti // (14) Par.?
tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti // (15) Par.?
tryāyuṣam iti yajamāno japati // (16) Par.?
śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati // (17) Par.?
evaṃ paścād uttarataś ca // (18) Par.?
gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet // (19) Par.?
prajākāmasyāpi vaiśvadevam // (20) Par.?
eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt // (21) Par.?
Duration=0.03224515914917 secs.