Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sūdadohāḥ // (1) Par.?
prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti // (2) Par.?
athāto grīvāḥ // (3) Par.?
tā ācakṣate yathāchandasam uṣṇiha iti // (4) Par.?
atha sūdadohāḥ // (5) Par.?
prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti // (6) Par.?
athātaḥ śiraḥ // (7) Par.?
tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ // (8) Par.?
tad arkavatīṣu bhavaty agnir vā arkaḥ // (9) Par.?
tā nava bhavanti navakapālaṃ vai śiraḥ // (10) Par.?
daśamīṃ śaṃsati tvak keśā ity eva sā bhavati // (11) Par.?
atho stomātiśaṃsanāyā eva // (12) Par.?
tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai // (13) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (14) Par.?
atha sūdadohāḥ // (15) Par.?
prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti // (16) Par.?
athāto vijavaḥ // (17) Par.?
tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam // (18) Par.?
atha sūdadohāḥ // (19) Par.?
prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti // (20) Par.?
Duration=0.058837890625 secs.