Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha barhir āsada iti vediṃ pratyavekṣate // (1) Par.?
yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti // (2) Par.?
paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti // (3) Par.?
sa prastaraḥ // (4) Par.?
etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati // (5) Par.?
devabarhir ity āvraścanāny abhimṛśati // (6) Par.?
sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti // (7) Par.?
dhātau dhātau mantram āvartayati // (8) Par.?
pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati // (9) Par.?
alubhitā yonir ity uttame prastaram // (10) Par.?
apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca // (11) Par.?
indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti // (12) Par.?
sa te māsthād iti paścāt prāñcaṃ granthim upagūhati // (13) Par.?
āpas tvām aśvināv iti spṛśati // (14) Par.?
indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati // (15) Par.?
urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati // (16) Par.?
devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti // (17) Par.?
Duration=0.040704965591431 secs.