Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aparayā dvāraudumbarīm āsandīṃ mauñjavivānām atihareyuḥ // (1) Par.?
yajñiyasya vṛkṣasyaudumbarābhāve // (2) Par.?
muñjābhāve dārbham // (3) Par.?
tasya prādeśamātrāḥ pādāḥ // (4) Par.?
aratnimātrāṇītarāṇyaṅgāni // (5) Par.?
dakṣiṇenaudumbarīṃ hutvā tasyā uttarato nidadhyuḥ // (6) Par.?
tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni // (7) Par.?
vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti // (8) Par.?
tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu / (9.1) Par.?
tān anvadhirohāmi / (9.2) Par.?
rājyāya rudrās tvā traiṣṭubhena chandasārohantu / (9.3) Par.?
tān anvadhirohāmi / (9.4) Par.?
vairājyāyādityāstvā jāgatena chandasārohantu / (9.5) Par.?
tān anvadhirohāmi / (9.6) Par.?
svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu / (9.7) Par.?
tān anvadhirohāmi sāmrājyāyeti // (9.8) Par.?
athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ // (10) Par.?
caturbhiriti dhānaṃjayyaḥ // (11) Par.?
tribhiriti śāṇḍilyaḥ // (12) Par.?
āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti // (13) Par.?
tasminnārohati kūrcān āroheyuḥ praṣṭhī brahmā gṛhapatiḥ // (14) Par.?
āsandyā vyākhyātaṃ dravyaṃ vāṇasya dravyaṃ vāṇasya // (15) Par.?
Duration=0.039990901947021 secs.