Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'dṛṣṭadarśanam // (1.1) Par.?
saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha // (2.1) Par.?
garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha // (3.1) Par.?
kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena / (4.1) Par.?
vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti / (4.2) Par.?
paśyati ha // (4.3) Par.?
udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti / (5.1) Par.?
paśyati ha // (5.2) Par.?
vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt // (6.1) Par.?
yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet / (7.1) Par.?
vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati // (7.2) Par.?
āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena / (8.1) Par.?
vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya prokṣya dhārayet / (8.2) Par.?
yāni garīyāṃsi tāny ṛdhyante // (8.3) Par.?
akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena / (9.1) Par.?
vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti / (9.2) Par.?
bhāvam ālabhamāne sidhyati // (9.3) Par.?
jyotiṣmatāṃ vidhūmānām aṅgārāṇāṃ dvau rāśī kuryāt / (10.1) Par.?
yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet / (10.2) Par.?
yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt // (10.3) Par.?
jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet / (11.1) Par.?
yaḥ paścāc chāmyati sa ciraṃ jīvati sa ciraṃ jīvati // (11.2) Par.?
Duration=0.03636908531189 secs.