Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra, against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena / (1.1) Par.?
tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa / (1.2) Par.?
ye cātra mukhyāḥ syus tān uttareṇābhiṣiñcet // (1.3) Par.?
atha hainaṃ saṃnāhayet pra senānīr iti vargeṇa // (2.1) Par.?
athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa // (3.1) Par.?
bṛhadrathantarābhyāṃ cakre vāmadevyenādhiṣṭhānam // (4.1) Par.?
sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet / (5.1) Par.?
prayāntaṃ cainam anugāyed indrasya nu vīryāṇītyādi // (5.2) Par.?
śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena / (6.1) Par.?
jayati na parājīyate // (6.2) Par.?
saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena / (7.1) Par.?
jayati na parājīyate // (7.2) Par.?
bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti / (8.1) Par.?
vaṣaṭkāraṃ cāsya nidhanaṃ kuryāt / (8.2) Par.?
jayati na parājīyate // (8.3) Par.?
saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt / (9.1) Par.?
jayati na parājīyate // (9.2) Par.?
saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt / (10.1) Par.?
saptarātrān na bhavanti // (10.2) Par.?
hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ / (11.1) Par.?
yāvatāṃ juhoti sarve na bhavanti // (11.2) Par.?
trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt / (12.1) Par.?
tatra puruṣaḥ śūlahasta uttiṣṭhati / (12.2) Par.?
taṃ brūyād amuṃ jahīti / (12.3) Par.?
hanty enam // (12.4) Par.?
āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati // (13.1) Par.?
Duration=0.042484045028687 secs.