UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15351
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet / (1.1)
Par.?
kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti / (1.2)
Par.?
athotthānam / (1.3)
Par.?
antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca / (1.4)
Par.?
dvārāṇi cāsya vivlīyante // (1.5)
Par.?
dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati // (2.1)
Par.?
śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti // (3.1)
Par.?
dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena // (4.1)
Par.?
māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya // (5.1)
Par.?
atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ // (6.1)
Par.?
ābhiprāyikaṃ karma // (7.1)
Par.?
so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ // (8.1)
Par.?
so 'yam anūcānāya brahmacāriṇe samāvartamānāyākhyeyaḥ // (9.1)
Par.?
upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti // (10.1)
Par.?
vedārthasya prakāśena tamo hārdaṃ nivārayan / (11.1)
Par.?
pumarthāś caturo deyād vidyātīrthamaheśvaraḥ // (11.2)
Par.?
Duration=0.027872085571289 secs.