Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): vrata
Show parallels Show headlines
Use dependency labeler
Chapter id: 15355
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upanayanaprabhṛti vratacārī syāt // (1.1) Par.?
mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī // (2) Par.?
yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ // (3.1) Par.?
nāsya śayyāmāviśet // (4.1) Par.?
na saṃvastrayet // (5.1) Par.?
na rathamārohet // (6.1) Par.?
nānṛtaṃ vadet // (7.1) Par.?
na muṣitāṃ striyaṃ prekṣeta // (8.1) Par.?
na vihārārtho jalpet // (9.1) Par.?
na rucyarthaṃ kiṃcana dhārayīta // (10.1) Par.?
sarvāṇi sāṃsparśikāni strībhyo varjayet // (11.1) Par.?
na madhumāṃse prāśnīyātkṣāralavaṇe ca // (12.1) Par.?
na snāyādudakaṃ vābhyaveyāt // (13.1) Par.?
yadi snāyāddaṇḍa ivāpsu plaveta // (14.1) Par.?
prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ // (15.1) Par.?
imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām // (16.1) Par.?
apo adyānvacāriṣam ity upatiṣṭhate // (17.1) Par.?
yad agne tapasā tapo brahmacaryam upemasi / (18.1) Par.?
priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ / (18.2) Par.?
iti mukhaṃ vimṛṣṭe // (18.3) Par.?
bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati // (19.1) Par.?
bhadraṃ paśyemākṣabhir yajatrā iti cakṣuṣī // (20.1) Par.?
sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni // (21.1) Par.?
iha dhṛtiriha svadhṛtiriti hṛdayadeśam ārabhya japati // (22.1) Par.?
rucaṃ no dhehīti pṛthivīmārabhate // (23.1) Par.?
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam / (24.1) Par.?
yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam / (24.2) Par.?
iti bhasmanāṅgāni saṃspṛśyāpohiṣṭhīyābhir mārjayate // (24.3) Par.?
Duration=0.051454067230225 secs.