UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15448
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ // (1)
Par.?
etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti // (2)
Par.?
yadi sāmi tāmyen madhya ṛco 'vānyāt // (3)
Par.?
prāṇo gāyatram // (5)
Par.?
prāṇasyaitan madhye prāṇaṃ samānayate // (6)
Par.?
yady ṛca iyāt prāṇāpānavyānān gāyet // (7)
Par.?
prāṇa iti dve akṣare // (8)
Par.?
apāna iti trīṇi // (9)
Par.?
vyāna iti trīṇi // (10)
Par.?
tad aṣṭau sampadyante // (11)
Par.?
aṣṭākṣarā gāyatrī // (12)
Par.?
tena gāyatryai naiti // (13)
Par.?
sāmno 'ntar araṇyaṃ
nāvetyam // (14)
Par.?
yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate // (15)
Par.?
etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate // (16)
Par.?
svareṇa sampādyodgāyet // (17)
Par.?
etad vai sāmnaḥ svaṃ yat svaraḥ // (18)
Par.?
svenaivainat tat samardhayati // (19)
Par.?
etad vai sāmno 'nnādyaṃ yat svaraḥ // (20)
Par.?
annādyenaivainat tat samardhayati // (21)
Par.?
etad vai sāmna āyatanaṃ yat svaraḥ // (22)
Par.?
āyatanenaivainat tat samardhayati // (23)
Par.?
etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ // (24)
Par.?
priyeṇaivainat tad dhāmnā samardhayati // (25)
Par.?
Duration=0.04389214515686 secs.