Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gāyatrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati // (1) Par.?
atho ha sa eva tasyai janatāyā udgāyati // (2) Par.?
vāg vā aṃśur ekākṣaraḥ // (3) Par.?
tad eva gāyatram // (4) Par.?
gāyatryai prastutāyai yad āder uttaram akṣaraṃ sa sthāṇuḥ // (5) Par.?
yas tad udgāyann ārabhate sthāṇum ārabhate // (6) Par.?
ya u enan nirharati gāyatrīṃ chidrāṃ karoti // (7) Par.?
gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ // (8) Par.?
sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti // (9) Par.?
ete ha vai rasadihau ye ete gāyatryā uttame akṣare // (10) Par.?
yas te udgāyann ārabhate rasadihāv urasi nimradate // (11) Par.?
ya u ene nirharati gāyatrīṃ chidrāṃ karoti // (12) Par.?
gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ // (13) Par.?
Duration=0.023216962814331 secs.