UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15450
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati // (1)
Par.?
atho ha sa eva tasyai janatāyā udgāyati // (2)
Par.?
vāg vā aṃśur ekākṣaraḥ // (3)
Par.?
tad eva gāyatram // (4)
Par.?
gāyatryai prastutāyai yad āder uttaram akṣaraṃ sa sthāṇuḥ // (5)
Par.?
yas tad udgāyann ārabhate sthāṇum ārabhate // (6)
Par.?
ya u enan nirharati gāyatrīṃ chidrāṃ karoti // (7)
Par.?
gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ // (8)
Par.?
sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti // (9)
Par.?
ete ha vai rasadihau ye ete gāyatryā uttame akṣare // (10)
Par.?
yas te udgāyann ārabhate rasadihāv urasi nimradate // (11)
Par.?
ya u ene nirharati gāyatrīṃ chidrāṃ karoti // (12)
Par.?
gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ // (13)
Par.?
Duration=0.023216962814331 secs.