UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15452
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt // (1)
Par.?
vāg vai brahma // (2)
Par.?
tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati // (3)
Par.?
ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati // (4)
Par.?
prastūyamānaṃ manasā pratihiṃkuryāt // (5)
Par.?
apānya vāg iti brūyāt // (6)
Par.?
tathā sāmno nāvacchidyate nārtim ārcchati // (7)
Par.?
yo vā akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ // (8)
Par.?
vāg vā akṣaram // (9)
Par.?
tasyai prāṇa evāṃśuḥ // (10)
Par.?
vahanty enam aṃśumatīḥ saṃyuktā ya evaṃ veda // (11)
Par.?
Duration=0.018220901489258 secs.