UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15797
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt / (1.1)
Par.?
anu
po 'hvad anuhvayo nivṛtto vo nyavīvṛtat / (1.2)
Par.?
aindraḥ parikrośo vaḥ parikrośatu sarvataḥ / (1.3)
Par.?
yadi mām atimanyadhvam adevā devavattaram / (1.4)
Par.?
indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā // (1.5)
Par.?
khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti // (2.1)
Par.?
api vai yadi dūragā bhavantīha haiva vartante // (3.1)
Par.?
yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta / (4.1)
Par.?
yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ / (4.2)
Par.?
tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti // (4.3)
Par.?
na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti // (5.1)
Par.?
amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt / (6.1)
Par.?
pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ / (6.2)
Par.?
pari sarvebhyo jñātibhyaḥ
pariṣītaḥ kveṣyasi / (6.3)
Par.?
śaśvat parikupitena saṃkrāmeṇāvachidā / (6.4)
Par.?
ulena parimīḍho 'si parimīḍho 'sy uleneti // (6.5)
Par.?
na haivāsmāt padyate // (7.1)
Par.?
dīrghasattram āsiṣyamāṇaḥ // (8.1)
Par.?
Duration=0.032734870910645 secs.