UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15800
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha rathārohaṇam // (1)
Par.?
yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam // (2)
Par.?
aśvam āsthāya cakre saṃmārṣṭy aṅkau nyaṅkāv abhita ity anuvākaśeṣeṇa // (3)
Par.?
yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti // (4)
Par.?
atha hastyārohaṇam // (5)
Par.?
yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti // (6)
Par.?
athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti // (7)
Par.?
samānaṃ śamarathena // (8)
Par.?
yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti // (9)
Par.?
sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti // (10)
Par.?
śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti // (11)
Par.?
yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet // (12)
Par.?
Duration=0.029591083526611 secs.