Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
18 saṃskāras
svedanamardanamūrchotthāpanapātananirodhaniyamāśca / (1.1) Par.?
dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // (1.2) Par.?
garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / (2.1) Par.?
krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // (2.2) Par.?
1. svedana
āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / (3.1) Par.?
sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // (3.2) Par.?
2. mardana
guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / (4.1) Par.?
rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // (4.2) Par.?
3. mūrchana
malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / (5.1) Par.?
mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // (5.2) Par.?
gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / (6.1) Par.?
tasmād ebhir miśrair vārān saṃmūrchayetsapta // (6.2) Par.?
saṃskāra:: utthāpana
amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / (7.1) Par.?
sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // (7.2) Par.?
saṃskāra:: pātana:: ūrdhvapātana
kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / (8.1) Par.?
tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // (8.2) Par.?
pātanayantra
aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / (9.1) Par.?
kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // (9.2) Par.?
antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / (10.1) Par.?
upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // (10.2) Par.?
tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / (11.1) Par.?
sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // (11.2) Par.?
adhaḥpātana
kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / (12.1) Par.?
saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // (12.2) Par.?
athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / (13.1) Par.?
tiryakpātana
tiryakpātanavidhinā nipātyaḥ sūtarājastu // (13.2) Par.?
ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / (14.1) Par.?
khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // (14.2) Par.?
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / (15.1) Par.?
saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // (15.2) Par.?
nirodhana
mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / (16.1) Par.?
sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // (16.2) Par.?
7. niyamana
iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / (17.1) Par.?
phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // (17.2) Par.?
8. dīpana
bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / (18.1) Par.?
svedena dīpito'sau grāsārthī jāyate sūtaḥ // (18.2) Par.?
cāraṇa
iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / (19.1) Par.?
bhavati yadā rasarājaś cāryo satvādi tadā bījam // (19.2) Par.?
cāraṇa:: samukha, nirmukha
pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / (20.1) Par.?
deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // (20.2) Par.?
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // (21.1) Par.?
Duration=0.096257925033569 secs.